अमरकोषसम्पद्

         

पुरवर्गः 2.2.16

स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका
तोरणोऽस्त्री बहिर्द्वारम्पुरद्वारं तु गोपुरम्

द्वा (स्त्री) = द्वारम्. 2.2.16.1.1

द्वार (नपुं) = द्वारम्. 2.2.16.1.2

प्रतीहार (पुं) = द्वारम्. 2.2.16.1.3

वितर्दि (स्त्री) = प्राङ्गणस्थोपवेशस्थानम्. 2.2.16.1.4

वेदिका (स्त्री) = प्राङ्गणस्थोपवेशस्थानम्. 2.2.16.1.5

तोरण (पुं-नपुं) = द्वारबाह्यभागम्. 2.2.16.2.1

बहिर्द्वार (नपुं) = द्वारबाह्यभागम्. 2.2.16.2.2

पुरद्वार (नपुं) = नगरद्वारम्. 2.2.16.2.3

गोपुर (नपुं) = नगरद्वारम्. 2.2.16.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue