अमरकोषसम्पद्

         

पुरवर्गः 2.2.7

चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा
आवेशनं शिल्पिशाला प्रपा पानीयशालिका

चैत्य (नपुं) = यज्ञस्थानम्. 2.2.7.1.1

आयतन (नपुं) = यज्ञस्थानम्. 2.2.7.1.2

वाजिशाला (स्त्री) = अश्वालयः. 2.2.7.1.3

मन्दुरा (स्त्री) = अश्वालयः. 2.2.7.1.4

आवेशन (नपुं) = स्वर्णकारादीनाम् शाला. 2.2.7.2.1

शिल्पिशाला (स्त्री) = स्वर्णकारादीनाम् शाला. 2.2.7.2.2

प्रपा (स्त्री) = जलशाला. 2.2.7.2.3

पानीयशालिका (स्त्री) = जलशाला. 2.2.7.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue