अमरकोषसम्पद्

         

पुरवर्गः 2.2.9

वातायनं गवाक्षोऽथ मण्डपोऽस्त्री जनाश्रयः
हर्म्यादि धनिनां वासः प्रासादो देवभूभुजाम्

कुट्टिम (पुं) = पाषाणादिनिबद्धा भूः. 2.2.9.1.1

चन्द्रशाला (स्त्री) = चन्द्रशाला. 2.2.9.1.2

शिरोगृह (नपुं) = चन्द्रशाला. 2.2.9.1.3

वातायन (नपुं) = जालकम्. 2.2.9.2.1

गवाक्ष (पुं) = जालकम्. 2.2.9.2.2

मण्डप (पुं-नपुं) = मण्डपः. 2.2.9.2.3

जनाश्रय (पुं) = मण्डपः. 2.2.9.2.4

हर्म्य (नपुं) = धनवतां वासस्थानम्. 2.2.9.3.1

प्रासाद (पुं) = देवानां राज्ञां च गृहम्. 2.2.9.3.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue