अमरकोषसम्पद्

         

शैलवर्गः 2.3.5

कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्
उत्सः प्रस्रवणं वारिप्रवाहो निर्झरो झरः

कटक (पुं-नपुं) = मेखलाख्यपर्वतमध्यभागः. 2.3.5.1.1

स्नु (पुं) = पर्वतसमभूभागः. 2.3.5.1.2

प्रस्थ (पुं-नपुं) = पर्वतसमभूभागः. 2.3.5.1.3

सानु (पुं-नपुं) = पर्वतसमभूभागः. 2.3.5.1.4

उत्स (पुं) = जलस्रवणस्थानम्. 2.3.5.2.1

प्रस्रवण (नपुं) = जलस्रवणस्थानम्. 2.3.5.2.2

वारिप्रवाह (पुं) = निर्गतजलप्रवाहः. 2.3.5.2.3

निर्झर (पुं) = निर्गतजलप्रवाहः. 2.3.5.2.4

झर (पुं) = निर्गतजलप्रवाहः. 2.3.5.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue