अमरकोषसम्पद्

         


Search amarakosha: कटक. Page 1

1 कटक (पुं-नपुं)

कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम्
शैलवर्गः 2.3.5.1.1
अर्थः - मेखलाख्यपर्वतमध्यभागः


2 कटक (पुं-नपुं)

आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम्
मनुष्यवर्गः 2.6.107.1.3
अर्थः - करवलयः


3 कटक (पुं-नपुं)

भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्
नानार्थवर्गः 3.3.17.3.1
अर्थः - चक्रम्


4 कटक (पुं-नपुं)

भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्
नानार्थवर्गः 3.3.17.3.1
अर्थः - मेखलाख्यपर्वतमध्यभागः




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue