अमरकोषसम्पद्

         

मनुष्यवर्गः 2.6.36

अमृते जारजः कुण्डो मृते भर्तरि गोलकः
भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ

कुण्ड (पुं) = जीवति पत्यौ जारजातः पुत्रः. 2.6.36.1.1

गोलक (पुं) = विधवायाम् जारजातः पुत्रः. 2.6.36.1.2

भ्रात्रीय (पुं) = भ्रातृपुत्रः. 2.6.36.2.1

भ्रातृज (पुं) = भ्रातृपुत्रः. 2.6.36.2.2

भ्रातृभगिनी (पुं) = भ्रातृभगिन्योः नाम. 2.6.36.2.3

भ्रातर् (पुं-द्वि) = भ्रातृभगिन्योः नाम. 2.6.36.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue