अमरकोषसम्पद्

         

मनुष्यवर्गः 2.6.43

वर्षीयान्दशमी ज्यायान्पूर्वजस्त्वग्रियोऽग्रजः
जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः

वर्षीयस् (पुं) = अतिवृद्धः. 2.6.43.1.1

दशमिन् (पुं) = अतिवृद्धः. 2.6.43.1.2

ज्यायस् (पुं) = अतिवृद्धः. 2.6.43.1.3

पूर्वज (पुं) = ज्येष्ठभ्राता. 2.6.43.1.4

अग्रिय (पुं) = ज्येष्ठभ्राता. 2.6.43.1.5

अग्रज (पुं) = ज्येष्ठभ्राता. 2.6.43.1.6

जघन्यज (पुं) = कनिष्ठभ्राता. 2.6.43.2.1

कनिष्ठ (पुं) = कनिष्ठभ्राता. 2.6.43.2.2

यवीय (पुं) = कनिष्ठभ्राता. 2.6.43.2.3

अवरज (पुं) = कनिष्ठभ्राता. 2.6.43.2.4

अनुज (पुं) = कनिष्ठभ्राता. 2.6.43.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue