अमरकोषसम्पद्

         

मनुष्यवर्गः 2.6.80

भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः
अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः

भुज (स्त्री-पुं) = भुजः. 2.6.80.1.1

बाहु (स्त्री-पुं) = भुजः. 2.6.80.1.2

प्रवेष्ट (पुं) = भुजः. 2.6.80.1.3

दोस् (पुं) = भुजः. 2.6.80.1.4

कफोणि (स्त्री-पुं) = कूर्परः. 2.6.80.1.5

कूर्पर (स्त्री-पुं) = कूर्परः. 2.6.80.1.6

प्रगण्ड (पुं) = कूर्परोपरिभागः. 2.6.80.2.1

प्रकोष्ठ (पुं) = कूर्परयोरधः मणिबन्धपर्यन्तभागः. 2.6.80.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue