अमरकोषसम्पद्

         

ब्रह्मवर्गः 2.7.23

आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः
धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा

आमिक्षा (स्त्री) = पक्वक्षीरे दधियोजना. 2.7.23.1.1

धवित्र (नपुं) = अग्निसंरक्षणाय रचितमृगत्वचव्यजनम्. 2.7.23.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue