अमरकोषसम्पद्

         

ब्रह्मवर्गः 2.7.34

स्युरावेशिक आगन्तुरतिथिर्ना गृहागते
प्राघूर्णिकः प्राघूणकश्चाभ्युत्थानं तु गौरवम्
पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः

आवेशिक (वि) = अतिथिः. 2.7.34.1.1

आगन्तु (वि) = अतिथिः. 2.7.34.1.2

अतिथि (पुं) = अतिथिः. 2.7.34.1.3

प्राघूर्णिक (पुं) = अभ्यागतः. 2.7.34.2.1

प्राघूणक (पुं) = अभ्यागतः. 2.7.34.2.2

अभ्युत्थान (नपुं) = उत्थानपूर्वकसत्कारः. 2.7.34.2.3

गौरव (नपुं) = उत्थानपूर्वकसत्कारः. 2.7.34.2.4

पूजा (स्त्री) = पूजा. 2.7.34.3.1

नमस्या (स्त्री) = पूजा. 2.7.34.3.2

अपचिति (स्त्री) = पूजा. 2.7.34.3.3

सपर्या (स्त्री) = पूजा. 2.7.34.3.4

अर्चा (स्त्री) = पूजा. 2.7.34.3.5

अर्हणा (स्त्री) = पूजा. 2.7.34.3.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue