अमरकोषसम्पद्

         

क्षत्रियवर्गः 2.8.13

यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः
चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ

यथार्हवर्ण (पुं) = चारपुरुषः. 2.8.13.1.1

प्रणिधि (पुं) = चारपुरुषः. 2.8.13.1.2

अपसर्प (पुं) = चारपुरुषः. 2.8.13.1.3

चर (पुं) = चारपुरुषः. 2.8.13.1.4

स्पश (पुं) = चारपुरुषः. 2.8.13.1.5

चार (पुं) = चारपुरुषः. 2.8.13.2.1

गूढपुरुष (पुं) = चारपुरुषः. 2.8.13.2.2

आप्त (पुं) = विश्वासाधारः. 2.8.13.2.3

प्रत्ययित (वि) = विश्वासाधारः. 2.8.13.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue