अमरकोषसम्पद्

         

क्षत्रियवर्गः 2.8.60

सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः
रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः

सव्येष्ठ (पुं) = सारथिः. 2.8.60.1.1

दक्षिणस्थ (पुं) = सारथिः. 2.8.60.1.2

रथिन् (पुं) = रथारूढयोद्धा. 2.8.60.2.1

स्यन्दनारोह (पुं) = रथारूढयोद्धा. 2.8.60.2.2

अश्वारोह (पुं) = अश्वारोहः. 2.8.60.2.3

सादिन् (पुं) = अश्वारोहः. 2.8.60.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue