अमरकोषसम्पद्

         

क्षत्रियवर्गः 2.8.9

शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः
विषयानन्तरो राजा शत्रुर्मित्रमतः परम्

शण्ढ (पुं) = अन्तःपुरचारिणनपुंसकाः. 2.8.9.1.1

वर्षवर (पुं) = अन्तःपुरचारिणनपुंसकाः. 2.8.9.1.2

सेवक (पुं) = सेवकः. 2.8.9.1.3

अर्थिन् (पुं) = सेवकः. 2.8.9.1.4

अनुजीविन् (पुं) = सेवकः. 2.8.9.1.5

शत्रु (पुं) = स्वदेशाव्यवहितदेशराजा. 2.8.9.2.1

मित्र (नपुं) = शत्रुराज्याव्यवहितराजा. 2.8.9.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue