अमरकोषसम्पद्

         

वैश्यवर्गः 2.9.3

द्वे याचितायाचितयोर्यथासंख्यं मृतामृते
सत्यानृतं वणिग्भावः स्यादृणं पर्युदञ्चनम्

मृत (नपुं) = तण्डुलादियाचितः. 2.9.3.1.1

अमृत (नपुं) = अयाचितः. 2.9.3.1.2

सत्यानृत (नपुं) = वाणिज्यम्. 2.9.3.2.1

वणिग्भाव (पुं) = वाणिज्यम्. 2.9.3.2.2

ऋण (नपुं) = ऋणम्. 2.9.3.2.3

पर्युदञ्चन (नपुं) = ऋणम्. 2.9.3.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue