अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.18

कर्मक्षमोऽलङ्कर्माणः क्रियावान्कर्मसूद्यतः
स कार्मः कर्मशीलो यः कर्मशूरस्तु कर्मठः

कर्मक्षम (वि) = क्रियाकरणे समर्थः. 3.1.18.1.1

अलङ्कर्मन् (वि) = क्रियाकरणे समर्थः. 3.1.18.1.2

क्रियावत् (वि) = कर्मोद्यतः. 3.1.18.1.3

कार्म (वि) = कर्मसु फलमनपेक्ष्य प्रवृत्तः. 3.1.18.2.1

कर्मशील (वि) = कर्मसु फलमनपेक्ष्य प्रवृत्तः. 3.1.18.2.2

कर्मशूर (वि) = सप्रयत्नारब्धकर्मसमापकः. 3.1.18.2.3

कर्मठ (वि) = सप्रयत्नारब्धकर्मसमापकः. 3.1.18.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue