अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.19

भरण्यभुक्कर्मकरः कर्मकारस्तु तत्क्रियः
अपस्नातो मृतस्नात आमिषाशी तु शौष्कुलः

भरण्यभुज् (वि) = मूल्येन कर्मकरः. 3.1.19.1.1

कर्मकर (वि) = मूल्येन कर्मकरः. 3.1.19.1.2

कर्मकार (वि) = विना वेतनं कर्मकरः. 3.1.19.1.3

अपस्नात (वि) = मृतमुद्दिश्य स्नातः. 3.1.19.2.1

मृतस्नात (वि) = मृतमुद्दिश्य स्नातः. 3.1.19.2.2

आमिषाशिन् (वि) = मांसभक्षकः. 3.1.19.2.3

शौष्कल (वि) = मांसभक्षकः. 3.1.19.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue