अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.26

स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते
अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः

अधृष्ट (वि) = सलज्जः. 3.1.26.1.1

शालीन (वि) = सलज्जः. 3.1.26.1.2

विलक्ष (वि) = परकीयधर्मशिलादौ प्राप्ताश्चर्यः. 3.1.26.1.3

विस्मयान्वित (वि) = परकीयधर्मशिलादौ प्राप्ताश्चर्यः. 3.1.26.1.4

अधीर (वि) = रोगादिलक्षणेनाधीरमनः. 3.1.26.2.1

कातर (वि) = रोगादिलक्षणेनाधीरमनः. 3.1.26.2.2

त्रस्त (वि) = भयशाली. 3.1.26.2.3

भीरु (वि) = भयशाली. 3.1.26.2.4

भीरुक (वि) = भयशाली. 3.1.26.2.5

भीलुक (वि) = भयशाली. 3.1.26.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue