अमरकोषसम्पद्

         

भीरु (वि) == भयशाली

अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः 
विशेष्यनिघ्नवर्गः 3.1.26.2.4

पर्यायपदानि
 अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः॥

 त्रस्त (वि)
 भीरु (वि)
 भीरुक (वि)
 भीलुक (वि)
अर्थान्तरम्
 शतमूली बहुसुताभीरूरिन्दीवरी वरी॥
 विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना।

 भीरु (स्त्री) - शतावरी 2.4.100.2
 भीरु (स्त्री) - स्त्रीविशेषः 2.6.3.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue