अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.39

तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरे
निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः

तूष्णींशील (वि) = मौनशीलः. 3.1.39.1.1

तूष्णीक (वि) = मौनशीलः. 3.1.39.1.2

नग्न (वि) = नग्नः. 3.1.39.1.3

अवासस् (वि) = नग्नः. 3.1.39.1.4

दिगम्बर (वि) = नग्नः. 3.1.39.1.5

निष्कासित (वि) = निष्कासितः. 3.1.39.2.1

अवकृष्ट (वि) = निष्कासितः. 3.1.39.2.2

अपध्वस्त (वि) = धिक्कृतः. 3.1.39.2.3

धिक्कृत (वि) = धिक्कृतः. 3.1.39.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue