अमरकोषसम्पद्

         

धिक्कृत (वि) == धिक्कृतः

निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः 
विशेष्यनिघ्नवर्गः 3.1.39.2.4

पर्यायपदानि
 निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः॥

 अपध्वस्त (वि)
 धिक्कृत (वि)
अर्थान्तरम्
 अवरीणो धिक्कृतश्चाप्यवध्वस्तोऽवचूर्णितः।

 धिक्कृत (वि) - निन्दितमात्रः 3.1.94.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue