अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.44

विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः
कश्यः कश्यार्हे सन्नद्धे त्वाततायी वधोद्यते

विक्लव (वि) = स्वाङ्गान्येवधारयितुमशक्तः. 3.1.44.1.1

विह्वल (वि) = स्वाङ्गान्येवधारयितुमशक्तः. 3.1.44.1.2

विवश (वि) = आसन्नमरणलक्षणेन दूषितमतिः. 3.1.44.1.3

अरिष्टदुष्टधी (वि) = आसन्नमरणलक्षणेन दूषितमतिः. 3.1.44.1.4

कश्य (वि) = ताडनार्हः. 3.1.44.2.1

कश्यार्ह (वि) = ताडनार्हः. 3.1.44.2.2

आततायिन् (वि) = वधोद्यतः. 3.1.44.2.3

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue