अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.63

प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु
पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च

प्रभूत (वि) = बहुलम्. 3.1.63.1.1

प्रचुर (वि) = बहुलम्. 3.1.63.1.2

प्राज्य (वि) = बहुलम्. 3.1.63.1.3

अदभ्र (वि) = बहुलम्. 3.1.63.1.4

बहुल (वि) = बहुलम्. 3.1.63.1.5

बहु (वि) = बहुलम्. 3.1.63.1.6

पुरुहू (वि) = बहुलम्. 3.1.63.2.1

पुरु (वि) = बहुलम्. 3.1.63.2.2

भूयिष्ठ (वि) = बहुलम्. 3.1.63.2.3

स्फिर (वि) = बहुलम्. 3.1.63.2.4

भूयस् (अव्य) = बहुलम्. 3.1.63.2.5

भूरि (वि) = बहुलम्. 3.1.63.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue