अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.67

सदेशाभ्याशसविधसमर्यादसवेशवत्
उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्

सदेश (वि) = समीपः. 3.1.67.1.1

अभ्याश (वि) = समीपः. 3.1.67.1.2

सविध (वि) = समीपः. 3.1.67.1.3

समर्याद (वि) = समीपः. 3.1.67.1.4

सवेश (वि) = समीपः. 3.1.67.1.5

उपकण्ठ (वि) = समीपः. 3.1.67.2.1

अन्तिक (वि) = समीपः. 3.1.67.2.2

अभ्यर्ण (वि) = समीपः. 3.1.67.2.3

अभ्यग्र (वि) = समीपः. 3.1.67.2.4

अभितस् (अव्य) = समीपः. 3.1.67.2.5

अव्यय (वि) = समीपः. 3.1.67.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue