अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.71

अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्
आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि

अराल (वि) = वक्रम्. 3.1.71.1.1

वृजिन (वि) = वक्रम्. 3.1.71.1.2

जिह्म (वि) = वक्रम्. 3.1.71.1.3

ऊर्मिमत् (वि) = वक्रम्. 3.1.71.1.4

कुञ्चित (वि) = वक्रम्. 3.1.71.1.5

नत (वि) = वक्रम्. 3.1.71.1.6

आविद्ध (वि) = वक्रम्. 3.1.71.2.1

कुटिल (वि) = वक्रम्. 3.1.71.2.2

भुग्न (वि) = वक्रम्. 3.1.71.2.3

वेल्लित (वि) = वक्रम्. 3.1.71.2.4

वक्र (वि) = वक्रम्. 3.1.71.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue