अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.72

ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलौ
शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः

ऋजु (वि) = अवक्रम्. 3.1.72.1.1

अजिह्म (वि) = अवक्रम्. 3.1.72.1.2

प्रगुण (वि) = अवक्रम्. 3.1.72.1.3

व्यस्त (वि) = आकुलः. 3.1.72.1.4

अप्रगुण (वि) = आकुलः. 3.1.72.1.5

आकुल (वि) = आकुलः. 3.1.72.1.6

शाश्वत (वि) = नित्यम्. 3.1.72.2.1

ध्रुव (वि) = नित्यम्. 3.1.72.2.2

नित्य (वि) = नित्यम्. 3.1.72.2.3

सदातन (वि) = नित्यम्. 3.1.72.2.4

सनातन (वि) = नित्यम्. 3.1.72.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue