अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.86

ग्रन्थितं सन्दितं दृब्धं विसृतं विस्तृतं ततम्
अन्तर्गतं विस्मृतं स्यात्प्राप्तप्रणिहिते समे

ग्रन्थित (वि) = ग्रन्थितम्. 3.1.86.1.1

सन्दित (वि) = ग्रन्थितम्. 3.1.86.1.2

दृब्ध (वि) = ग्रन्थितम्. 3.1.86.1.3

विसृत (वि) = लब्धप्रसरम्. 3.1.86.1.4

विस्तृत (वि) = लब्धप्रसरम्. 3.1.86.1.5

तत (वि) = लब्धप्रसरम्. 3.1.86.1.6

अन्तर्गत (वि) = विस्मृतम्. 3.1.86.2.1

विस्मृत (वि) = विस्मृतम्. 3.1.86.2.2

प्राप्त (वि) = लब्धम्. 3.1.86.2.3

प्रणिहित (वि) = लब्धम्. 3.1.86.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue