अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.9

तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः
प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः

तत्पर (वि) = तात्पर्ययुक्तः. 3.1.9.1.1

प्रसित (वि) = तात्पर्ययुक्तः. 3.1.9.1.2

आसक्त (वि) = तात्पर्ययुक्तः. 3.1.9.1.3

इष्टार्थोद्युक्त (वि) = इष्टार्थोद्यमः. 3.1.9.1.4

उत्सुक (वि) = इष्टार्थोद्यमः. 3.1.9.1.5

प्रतीत (वि) = प्रसिद्धः. 3.1.9.2.1

प्रथित (वि) = प्रसिद्धः. 3.1.9.2.2

ख्यात (वि) = प्रसिद्धः. 3.1.9.2.3

वित्त (वि) = प्रसिद्धः. 3.1.9.2.4

विज्ञात (वि) = प्रसिद्धः. 3.1.9.2.5

विश्रुत (वि) = प्रसिद्धः. 3.1.9.2.6

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue