अमरकोषसम्पद्

         

विशेष्यनिघ्नवर्गः 3.1.91

रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानि तेजिते
स्याद्विनाशोन्मुखं पक्वं ह्रीणह्रीतौ तु लज्जिते

रुग्ण (वि) = वक्रम्. 3.1.91.1.1

भुग्न (वि) = वक्रम्. 3.1.91.1.2

निशित (वि) = शाणादिना तीक्ष्णीकृतम्. 3.1.91.1.3

क्ष्णुत (वि) = शाणादिना तीक्ष्णीकृतम्. 3.1.91.1.4

शात (नपुं) = शाणादिना तीक्ष्णीकृतम्. 3.1.91.1.5

तेजित (वि) = शाणादिना तीक्ष्णीकृतम्. 3.1.91.1.6

विनाशोन्मुख (वि) = विनाशोन्मुखम्. 3.1.91.2.1

पक्व (वि) = विनाशोन्मुखम्. 3.1.91.2.2

ह्रीण (वि) = सञ्जातलज्जः. 3.1.91.2.3

ह्रीत (वि) = सञ्जातलज्जः. 3.1.91.2.4

लज्जित (वि) = सञ्जातलज्जः. 3.1.91.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue