अमरकोषसम्पद्

         

सङ्कीर्णवर्गः 3.2.20

निर्वेश उपभोगः स्यात्परिसर्पः परिक्रिया
विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः

निर्वेश (पुं) = उपभोगः. 3.2.20.1.1

उपभोग (पुं) = उपभोगः. 3.2.20.1.2

परिसर्प (पुं) = परिजनादिना वेष्टनम्. 3.2.20.1.3

परिक्रिया (स्त्री) = परिजनादिना वेष्टनम्. 3.2.20.1.4

विधुर (नपुं) = विश्लेषः. 3.2.20.2.1

प्रविश्लेष (पुं) = विश्लेषः. 3.2.20.2.2

अभिप्राय (पुं) = अभिप्रायः. 3.2.20.2.3

छन्द (पुं) = अभिप्रायः. 3.2.20.2.4

आशय (पुं) = अभिप्रायः. 3.2.20.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue