अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.178

त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे
अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे

क्षुद्र (वि) = अल्पम्. 3.3.178.1.1

क्षुद्र (वि) = अधमम्. 3.3.178.1.1

क्षुद्र (वि) = परद्रोहकारी. 3.3.178.1.1

मात्रा (स्त्री) = अल्पम्. 3.3.178.1.2

मात्रा (स्त्री) = परिमाणः. 3.3.178.1.2

मात्रा (स्त्री) = परिवारः. 3.3.178.1.2

मात्र (नपुं) = कार्त्स्न्यम्. 3.3.178.2.1

मात्र (नपुं) = अवधारणम्. 3.3.178.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue