अमरकोषसम्पद्

         

मात्र (नपुं) == कार्त्स्न्यम्

अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे 
नानार्थवर्गः 3.3.178.2.1

पर्यायपदानि
 अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥
 त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः।
 मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ।
 वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः॥

 वृत्तान्त (पुं)
 मात्र (नपुं)
 न्यक्ष (वि)
 अथो (अव्य)
 अथ (अव्य)
अर्थान्तरम्
 अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥

 मात्र (नपुं) - अवधारणम् 3.3.178.2
मात्र (नपुं) == अवधारणम्

अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे 
नानार्थवर्गः 3.3.178.2.1

पर्यायपदानि
 अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥
 त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः।
 मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ।
 वृत्तान्तः स्यात्प्रकरणे प्रकारे कार्त्स्न्यवार्तयोः॥

 वृत्तान्त (पुं)
 मात्र (नपुं)
 न्यक्ष (वि)
 अथो (अव्य)
 अथ (अव्य)
अर्थान्तरम्
 अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे॥

 मात्र (नपुं) - अवधारणम् 3.3.178.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue