अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.252

तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने
नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने

जोषम् (अव्य) = आनन्दः. 3.3.252.1.1

जोषम् (अव्य) = तूष्णीमर्थः. 3.3.252.1.1

किम् (अव्य) = जुगुप्सनम्. 3.3.252.1.2

किम् (अव्य) = प्रश्नः. 3.3.252.1.2

नामन् (अव्य) = कोपः. 3.3.252.2.1

नामन् (अव्य) = कुत्सनम्. 3.3.252.2.1

नामन् (अव्य) = प्राकाश्यः. 3.3.252.2.1

नामन् (अव्य) = सम्भाव्यः. 3.3.252.2.1

नामन् (अव्य) = उपगमः. 3.3.252.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue