अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.256

निषेधवाक्यालङ्कारजिज्ञासानुनये खलु
समीपोभयतश्शीघ्रसाकल्याभिमुखेऽभितः

खलु (अव्य) = अनुनयः. 3.3.256.1.1

खलु (अव्य) = जिज्ञासा. 3.3.256.1.1

खलु (अव्य) = निषेधः. 3.3.256.1.1

खलु (अव्य) = वाक्यालङ्कारः. 3.3.256.1.1

अभितस् (अव्य) = अभिमुखम्. 3.3.256.2.1

अभितस् (अव्य) = साकल्यम्. 3.3.256.2.1

अभितस् (अव्य) = शीघ्रम्. 3.3.256.2.1

अभितस् (अव्य) = उभयतः. 3.3.256.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue