अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.257

नामप्राकाश्ययोः प्रादुर्मिथोऽन्योन्यं रहस्यपि
तिरोऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु

प्रादुस् (अव्य) = नाम. 3.3.257.1.1

प्रादुस् (अव्य) = प्राकाश्यः. 3.3.257.1.1

मिथः (अव्य) = अन्योन्यम्. 3.3.257.1.2

मिथः (अव्य) = रहस्यम्. 3.3.257.1.2

तिरस् (अव्य) = अन्तर्धानम्. 3.3.257.2.1

हा (अव्य) = अर्तिः. 3.3.257.2.2

हा (अव्य) = शुद्धिः. 3.3.257.2.2

हा (अव्य) = विषादः. 3.3.257.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue