अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.50

ऊर्णा मेषादिलोम्नि स्यादावर्ते चान्तरा भ्रुवोः
हरिणी स्यान्मृगी हेमप्रतिमा हरिता च या

ऊर्णा (स्त्री) = मेषलोमः. 3.3.50.1.1

ऊर्णा (स्त्री) = भ्रुवौ अन्तरा आवर्तः. 3.3.50.1.1

हरिणी (स्त्री) = हरितवलयः. 3.3.50.2.1

हरिणी (स्त्री) = हेमप्रतिमा. 3.3.50.2.1

हरिणी (स्त्री) = मृगी. 3.3.50.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue