अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.83

द्वौ चाम्लपरुषौ शुक्तौ शिती धवलमेचकौ
सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्

शिति (वि) = शुल्कवर्णः. 3.3.83.1.1

शिति (वि) = कृष्णवर्णः. 3.3.83.1.1

शुक्त (वि) = अम्लरसः. 3.3.83.1.2

शुक्त (वि) = परुषम्. 3.3.83.1.2

सत् (वि) = अभ्यर्हितम्. 3.3.83.2.1

सत् (वि) = प्रशस्तम्. 3.3.83.2.1

सत् (वि) = विद्यमानम्. 3.3.83.2.1

सत् (वि) = साधुः. 3.3.83.2.1

सत् (वि) = सत्यम्. 3.3.83.2.1

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue