अमरकोषसम्पद्

         


Search amarakosha: सत्. Page 1

1 सत् (पुं)

विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः
ब्रह्मवर्गः 2.7.5.1.4
अर्थः - विद्वान्


2 सत् (वि)

सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्
नानार्थवर्गः 3.3.83.2.1
अर्थः - अभ्यर्हितम्


3 सत् (वि)

सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्
नानार्थवर्गः 3.3.83.2.1
अर्थः - प्रशस्तम्


4 सत् (वि)

सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्
नानार्थवर्गः 3.3.83.2.1
अर्थः - विद्यमानम्


5 सत् (वि)

सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्
नानार्थवर्गः 3.3.83.2.1
अर्थः - साधुः


6 सत् (वि)

सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्
नानार्थवर्गः 3.3.83.2.1
अर्थः - सत्यम्




- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue