अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.89

अपवादौ तु निन्दाज्ञे दायादौ सुतबान्धवौ
पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः

अपवाद (पुं) = अज्ञः. 3.3.89.1.1

अपवाद (पुं) = निन्दा. 3.3.89.1.1

दायाद (पुं) = पुत्रः. 3.3.89.1.2

दायाद (पुं) = सगोत्रः. 3.3.89.1.2

पाद (पुं) = किरणः. 3.3.89.2.1

पाद (पुं) = तुर्यांशः. 3.3.89.2.1

तमोनुद् (पुं) = अग्निः. 3.3.89.2.2

तमोनुद् (पुं) = चन्द्रः. 3.3.89.2.2

तमोनुद् (पुं) = सूर्यः. 3.3.89.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue