अमरकोषसम्पद्

         

अव्ययवर्गः 3.4.12

पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम्
प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते

चेत् (अव्य) = पक्षान्तरम्. 3.4.12.1.1

यदि (अव्य) = पक्षान्तरम्. 3.4.12.1.2

अद्धा (अव्य) = तत्वम्. 3.4.12.1.3

अञ्जसा (अव्य) = तत्वम्. 3.4.12.1.4

प्रादुस् (अव्य) = स्फुटम्. 3.4.12.2.1

आविस् (अव्य) = स्फुटम्. 3.4.12.2.2

ओम् (अव्य) = अनुमतिः. 3.4.12.2.3

एवम् (अव्य) = अनुमतिः. 3.4.12.2.4

परमम् (अव्य) = अनुमतिः. 3.4.12.2.5

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue