अमरकोषसम्पद्

         

अव्ययवर्गः
दीर्घकालः. (7) - चिराय (अव्य), चिररात्राय (अव्य), चिरस्य (अव्य), चिरम् (अव्य), चिरेण (अव्य), चिरात् (अव्य), चिरे (अव्य)
चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः
3.4.1.1
पौनःपुन्यः. (5) - मुहुस् (अव्य), पुनःपुनर् (अव्य), शश्वत् (अव्य), अभीक्ष्णम् (अव्य), असकृत् (अव्य)
मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः
3.4.1.2
तत्क्षणम्. (7) - स्राक् (अव्य), झटिति (अव्य), अञ्जसा (अव्य), आह्नाय (अव्य), द्राक् (अव्य), मङ्क्षु (अव्य), सपदि (अव्य)
द्राग्झटित्यञ्जसाह्नाय द्राङ्मङ्क्षु सपदि द्रुते
3.4.2.1
अतिशयः. (7) - बलवत् (अव्य), सुष्ठु (अव्य), किमुत (अव्य), सु (अव्य), अति (अव्य), अतीव (अव्य), निर्भर (वि)
बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे
3.4.2.2
वर्जनम्. (6) - पृथक् (अव्य), विना (अव्य), अन्तरेण (अव्य), ऋते (अव्य), हिरुक् (अव्य), नाना (अव्य)
पृथग्विनान्तरेणर्ते हिरुङ्नाना च वर्जने
3.4.3.1
कारणम्. (2) - यत् तत् (अव्य), यतः ततः (अव्य)
असाकल्यम्. (2) - चित् (अव्य), चन (अव्य)
यत्तद्यतस्ततो हेतावसाकल्ये तु चिच्चन
3.4.3.2
कस्मिंश्चित्काले. (2) - कदाचित् (अव्य), जातु (अव्य)
सह. (5) - सार्धम् (अव्य), साकम् (अव्य), सत्रा (अव्य), सम (अव्य), सह (अव्य)
कदाचिज्जातु सार्धं तु साकं सत्रा समं सह
3.4.4.1
आनुकूल्यम्. (1) - प्राध्वम् (अव्य)
व्यर्थकम्. (2) - वृथा (अव्य), मुधा (अव्य)
आनुकूल्यार्थकं प्राध्वं व्यर्थके तु वृथा मुधा
3.4.4.2
विकल्पनम्. (6) - आहो (अव्य), उताहो (अव्य), किमुत (अव्य), किम् (अव्य), किमु (अव्य), उत (अव्य)
आहो उताहो किमुत विकल्पे किं किमूत च
3.4.5.1
पादपूरणम्. (6) - तु (अव्य), हि (अव्य), च (अव्य), स्म (अव्य), ह (अव्य), वै (अव्य)
पूजनम्. (2) - सु (अव्य), अति (अव्य)
तु हि च स्म ह वै पादपूरणे पूजने स्वति
3.4.5.2
दिवसः. (1) - दिवा (अव्य)
रात्रिः. (2) - दोषा (अव्य), नक्तम् (अव्य)
दिवाह्नीत्यथ दोषा च नक्तं च रजनावपि
3.4.6.1
तिर्यक्. (2) - साचि (अव्य), तिरस् (अव्य)
तिर्यगर्थे साचि तिरोऽप्यथ सम्बोधनार्थकाः
3.4.6.2
सम्बोधनार्थकः. (6) - प्याट् (अव्य), पाट् (अव्य), अङ्ग (अव्य), हे (अव्य), है (अव्य), भोस् (अव्य)
सामीप्यम्. (3) - समया (अव्य), निकषा (अव्य), हिरुक् (अव्य)
स्युः प्याट्पाडङ्ग हे है भोः समया निकषा हिरुक्
3.4.7.1
अविचारितम्. (1) - सहसा (अव्य)
अग्रे. (3) - पुर (अव्य), पुरतस् (अव्य), अग्रतः (अव्य)
अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः
3.4.7.2
देवहविर्दानम्. (5) - स्वाहा (अव्य), श्रौषट् (अव्य), वौषट् (अव्य), वषट् (अव्य), स्वधा (अव्य)
स्वाहा हा देवहविर्दाने श्रौषट्वौषट्वषट्स्वधा
3.4.8.1
अल्पम्. (3) - किञ्चित् (अव्य), ईषत् (अव्य), मनाक् (अव्य)
जन्मान्तरम्. (2) - प्रेत्य (अव्य), अमुत्र (अव्य)
किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे
3.4.8.2
साम्यम्. (6) - व (अव्य), वा (अव्य), यथा (अव्य), तथा (अव्य), इव (अव्य), एवम् (अव्य)
विस्मयः. (2) - अहो (अव्य), ही (अव्य)
व वा यथा तथेवैवं साम्येऽहो ही च विस्मये
3.4.9.1
मौनम्. (2) - तूष्णीं (अव्य), तूष्णीकां (अव्य)
तत्क्षणम्. (2) - सद्यस् (अव्य), सपदि (अव्य)
मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे
3.4.9.2
कल्याणम्. (2) - दिष्ट्या (अव्य), समुपजोषम् (अव्य)
मध्यम्. (2) - अन्तरे (अव्य), अन्तरा (अव्य)
दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा
3.4.10.1
मध्यम्. (1) - अन्तरेण (अव्य)
बलात्कारः. (1) - प्रसह्य (अव्य)
अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम्
3.4.10.2
उचितम्. (2) - साम्प्रतम् (अव्य), स्थाने (अव्य)
निरन्तरम्. (2) - अभीक्ष्णम् (अव्य), शश्वत् (अव्य)
युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते
3.4.11.1
निषेधः. (4) - नहि (अव्य), अ (अव्य), नो (अव्य), नापि (अव्य)
वारणम्. (3) - मास्म (अव्य), मा (अव्य), अलम् (अव्य)
अभावे नह्य नो नापि मास्म मालं च वारणे
3.4.11.2
पक्षान्तरम्. (2) - चेत् (अव्य), यदि (अव्य)
तत्वम्. (2) - अद्धा (अव्य), अञ्जसा (अव्य)
पक्षान्तरे चेद्यदि च तत्त्वे त्वद्धाञ्जसा द्वयम्
3.4.12.1
स्फुटम्. (2) - प्रादुस् (अव्य), आविस् (अव्य)
अनुमतिः. (3) - ओम् (अव्य), एवम् (अव्य), परमम् (अव्य)
प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते
3.4.12.2
सर्वत्र. (4) - समन्ततस् (अव्य), परितस् (अव्य), सर्वतस् (अव्य), विष्वक् (अव्य)
समन्ततस्तु परितः सर्वतो विष्वगित्यपि
3.4.13.1
अकामानुमतिः. (1) - काम (अव्य)
असूयापूर्वकस्वीकारः. (1) - अस्तु (अव्य)
अकामानुमतौ काममसूयोपगमेऽस्तु च
3.4.13.2
विरोधोक्तिः. (1) - ननु (अव्य)
कामप्रवेदनम्. (1) - कच्चित् (अव्य)
ननु च स्याद्विरोधोक्तौ कश्चित्कामप्रवेदने
3.4.14.1
निन्दितार्थः. (2) - निष्षम (अव्य), दुष्षम (अव्य)
यथायोग्यम्. (2) - यथास्वम् (अव्य), यथायथम् (अव्य)
निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम्
3.4.14.2
असत्यम्. (2) - मृषा (अव्य), मिथ्या (अव्य)
सत्यम्. (2) - यथार्थम् (अव्य), यथातथम् (अव्य)
मृषा मिथ्या च वितथे यथार्थं तु यथातथम्
3.4.15.1
निश्चयार्थः. (5) - एवम् (अव्य), तु (अव्य), पुनर् (अव्य), वा (अव्य), एव (अव्य)
स्युरेवं तु पुनर्वै वेत्यवधारणवाचकाः
3.4.15.2
प्राङ् देशः. (1) - प्राक् (अव्य)
अतीतकालः. (1) - प्राक् (अव्य)
निश्चितम्. (2) - नूनम् (अव्य), अवश्यम् (अव्य)
प्रागतीतार्थकं नूनमवश्यं निश्चये द्वयम्
3.4.16.1
संवत्सरः. (1) - संवत् (अव्य)
समोक्तस्य नीच कालो देशो वा. (1) - अर्वाक् (अव्य)
निश्चयम्. (1) - आम् (अव्य)
आत्मना. (1) - स्वयम् (अव्य)
संवद्वर्षेऽवरे त्वर्वागामेवं स्वयमात्मना
3.4.16.2
अल्पम्. (1) - नीचैस् (अव्य)
महत्. (1) - उच्चैस् (अव्य)
भूम्न्यर्थः. (1) - प्रायस् (अव्य)
अद्रुतम्. (1) - शनैस् (अव्य)
अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः
3.4.17.1
नित्यम्. (1) - सना (अव्य)
बहिः. (1) - बहिस् (अव्य)
अतीतः. (1) - स्म (अव्य)
अदर्शने. (1) - अस्त (अव्य)
सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने
3.4.17.2
सत्वम्. (1) - अस्ति (अव्य)
रुषोक्तिः. (1) - उ (अव्य)
प्रश्नः. (1) - ऊम् (अव्य)
अनुनयः. (1) - अयि (अव्य)
अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि
3.4.18.1
तर्कः. (1) - हुम् (अव्य)
प्रत्यूषः. (1) - उषा (अव्य)
नमस्कारार्थः. (1) - नमस् (अव्य)
हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ
3.4.18.2
पुनरर्थः. (1) - अङ्ग (अव्य)
निन्दा. (1) - दुष्ठु (अव्य)
प्रशंसनम्. (1) - सुष्ठु (अव्य)
पुनरर्थेऽङ्ग निन्दायां दुष्ठु सुष्ठु प्रशंसने
3.4.19.1
दिनान्तः. (1) - सायम् (अव्य)
प्रभातम्. (2) - प्रगे (अव्य), प्रातर् (अव्य)
समीपः. (1) - निकषा (अव्य)
सायं साये प्रगे प्रातः प्रभाते निकषान्तिके
3.4.19.2
पूर्वे अब्दे. (1) - परुत् (अव्य)
पूर्वतरे अब्दे. (1) - परारि (अव्य)
अस्मिन् अब्दे. (1) - ऐषमम् (अव्य)
परुत्परार्यैषमोऽब्दे पूर्वे पूर्वतरे यति
3.4.20.1
अस्मिन्नहनि. (1) - अद्य (अव्य)
अद्यात्राह्न्यथ पूर्वेऽह्नीत्यादौ पूर्वोत्तरापरात्
3.4.20.2
पूर्वे अह्नि. (1) - पूर्वेद्युस् (अव्य)
उत्तरे अह्नि. (1) - उत्तरेद्युस् (अव्य)
अपरे अह्नि. (1) - अपरेद्युस् (अव्य)
अधरे अह्नि. (1) - अधरेद्युस् (अव्य)
अन्यस्मिन् अह्नि. (1) - अन्येद्युस् (अव्य)
अन्यतरस्मिन् अह्नि. (1) - अन्यतरेद्युस् (अव्य)
इतरस्मिन् अह्नि. (1) - इतरेद्युस् (अव्य)
तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः
3.4.21.1
उभयस्मिन्नह्नि. (2) - उभयद्युस् (अव्य), उभयेद्युस् (अव्य)
परे अह्नि. (1) - परेद्यवि (अव्य)
उभयद्युश्चोभयेद्युः परेत्वह्नि परेद्यवि
3.4.21.2
अतीते अह्नि. (1) - ह्यस् (अव्य)
अनागते अह्नि. (1) - श्वः (अव्य)
परे अह्नि. (1) - परश्वस् (अव्य)
ह्यो गतेऽनागतेऽह्नि श्वः परश्वस्तु परेऽहनि
3.4.22.1
तदानीम्. (1) - तदा (अव्य)
एकस्मिन् काले. (2) - युगपत् (अव्य), एकदा (अव्य)
सर्वस्मिन् काले. (2) - सर्वदा (अव्य), सदा (अव्य)
तदा तदानीं युगपदेकदा सर्वदा सदा
3.4.22.2
अस्मिन्काले. (5) - एतर्हि (अव्य), सम्प्रति (अव्य), इदानीम् (अव्य), अधुना (अव्य), साम्प्रतम् (अव्य)
एतर्हि संप्रतीदानीमधुना साम्प्रतं तथा
3.4.23.1
पूर्वदिग्देशकालाः. (1) - प्राक् (अव्य)
उत्तरदिग्देशकालाः. (1) - उदक् (अव्य)
पश्चिमदिग्देशकालाः. (1) - प्रत्यक् (अव्य)
दक्षिणदिग्देशकालाः. (1) - अवाक् (अव्य)
दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः
3.4.23.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue