अमरकोषसम्पद्

         

अव्ययवर्गः 3.4.14

ननु च स्याद्विरोधोक्तौ कश्चित्कामप्रवेदने
निष्षमं दुष्षमं गर्ह्ये यथास्वं तु यथायथम्

ननु (अव्य) = विरोधोक्तिः. 3.4.14.1.1

कच्चित् (अव्य) = कामप्रवेदनम्. 3.4.14.1.2

निष्षम (अव्य) = निन्दितार्थः. 3.4.14.2.1

दुष्षम (अव्य) = निन्दितार्थः. 3.4.14.2.2

यथास्वम् (अव्य) = यथायोग्यम्. 3.4.14.2.3

यथायथम् (अव्य) = यथायोग्यम्. 3.4.14.2.4

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue