अमरकोषसम्पद्

         

अव्ययवर्गः 3.4.18

अस्ति सत्वे रुषोक्तावु ऊं प्रश्नेऽनुनये त्वयि
हुं तर्के स्यादुषा रात्रेरवसाने नमो नतौ

अस्ति (अव्य) = सत्वम्. 3.4.18.1.1

उ (अव्य) = रुषोक्तिः. 3.4.18.1.2

ऊम् (अव्य) = प्रश्नः. 3.4.18.1.3

अयि (अव्य) = अनुनयः. 3.4.18.1.4

हुम् (अव्य) = तर्कः. 3.4.18.2.1

उषा (अव्य) = प्रत्यूषः. 3.4.18.2.2

नमस् (अव्य) = नमस्कारार्थः. 3.4.18.2.3

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue