अमरकोषसम्पद्

         

नेमि (स्त्री) == कूपस्यान्तरे रज्ज्वादिधारणार्थदारुयन्त्रः

नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत् 
वारिवर्गः 1.10.27.1.1

पर्यायपदानि
 नेमिस्त्रिकास्य वीनाहो मुखबन्धनमस्य यत्।

 नेमि (स्त्री)
 त्रिका (स्त्री)
अर्थान्तरम्
 चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान्।

 नेमि (स्त्री) - चक्रान्तभागः 2.8.56.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue