अमरकोषसम्पद्

         

+हेमन् (पुं) == मार्गपौषाभ्यां निष्पन्नः ऋतुः

बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम् 
कालवर्गः 1.4.18.1.4.2

पर्यायपदानि
 बाहुलोर्जौ कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम्।

 हेमन्त (पुं)
 +हेमन् (पुं)
अर्थान्तरम्
 स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्।

 हेमन् (नपुं) - सुवर्णम् 2.9.94.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue