अमरकोषसम्पद्

         

उष्ण (पुं) == चतुरः

दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च 
शूद्रवर्गः 2.10.19.1.6

पर्यायपदानि
 दक्षे तु चतुरपेशलपटवः सूत्थान उष्णश्च।

 दक्ष (पुं)
 चतुर (पुं)
 पेशल (पुं)
 पटु (पुं)
 सूत्थान (पुं)
 उष्ण (पुं)
अर्थान्तरम्
 निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः।
 उष्णोऽपि घर्मचेष्टालङ्कारे भ्रान्तौ च विभ्रमः।

 उष्ण (पुं) - ग्रीष्मऋतुः 1.4.19.1
 उष्ण (पुं) - धर्मः 3.3.142.1
 उष्ण (पुं) - चेष्टा 3.3.142.1
 उष्ण (पुं) - अलङ्कारः 3.3.142.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue