अमरकोषसम्पद्

         

मृदु (वि) == कोमलम्

नूत्नश्च सुकुमारं तु कोमलं मृदुलम्मृदु 
विशेष्यनिघ्नवर्गः 3.1.78.1.5

पर्यायपदानि
 नूत्नश्च सुकुमारं तु कोमलं मृदुलम्मृदु।

 सुकुमार (वि)
 कोमल (वि)
 मृदुल (वि)
 मृदु (वि)
अर्थान्तरम्
 त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ॥

 मृदु (वि) - अतीक्ष्णः 3.3.94.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue