अमरकोषसम्पद्

         

नानार्थवर्गः 3.3.94

गोष्पदं सेविते माने प्रतिष्ठाकृत्यमास्पदम्
त्रिष्विष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ

गोष्पद (नपुं) = मानः. 3.3.94.1.1

गोष्पद (नपुं) = सेवितः. 3.3.94.1.1

आस्पद (नपुं) = कृत्यम्. 3.3.94.1.2

आस्पद (नपुं) = प्रतिष्ठा. 3.3.94.1.2

स्वादु (वि) = मधुरम्. 3.3.94.2.1

स्वादु (वि) = यथेप्सितम्. 3.3.94.2.1

मृदु (वि) = अतीक्ष्णः. 3.3.94.2.2

- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue