अमरकोषसम्पद्

         

अपसव्य (वि) == दक्षिणशरीरभागः

वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणम् 
विशेष्यनिघ्नवर्गः 3.1.84.2.2

पर्यायपदानि
 वामं शरीरं सव्यं स्यादपसव्यं तु दक्षिणम्॥

 अपसव्य (वि)
अर्थान्तरम्
 प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च।

 अपसव्य (वि) - प्रतिकूलम् 3.1.84.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue