अमरकोषसम्पद्

         

सन्धा (स्त्री) == प्रतिज्ञा

सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा 
नानार्थवर्गः 3.3.102.2.1

पर्यायपदानि
 सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा॥
 कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः।

 सन्धा (स्त्री)
 सङ्गर (पुं)
अर्थान्तरम्
 [प्रभातं]{n} च / [दिनान्ते]{n} तु [सायं]{n} [सन्ध्या]{f} [पितृप्रसूः]{f} /।
 सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा॥

 +सन्धा (स्त्री) - सन्ध्या 1.4.3.1
 सन्धा (स्त्री) - मर्यादा 3.3.102.2
सन्धा (स्त्री) == मर्यादा

सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा 
नानार्थवर्गः 3.3.102.2.1

पर्यायपदानि
 सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा॥
 कर्बुरेऽथ प्रतिज्ञाजिसंविदापत्सु सङ्गरः।

 सन्धा (स्त्री)
 सङ्गर (पुं)
अर्थान्तरम्
 [प्रभातं]{n} च / [दिनान्ते]{n} तु [सायं]{n} [सन्ध्या]{f} [पितृप्रसूः]{f} /।
 सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा॥

 +सन्धा (स्त्री) - सन्ध्या 1.4.3.1
 सन्धा (स्त्री) - मर्यादा 3.3.102.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue