अमरकोषसम्पद्

         

पोत्र (नपुं) == वराहमुखाग्रस्थसृङ्गः

मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च 
नानार्थवर्गः 3.3.181.1.1

पर्यायपदानि
 मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च।

 पोत्र (नपुं)
अर्थान्तरम्
 मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च।

 पोत्र (नपुं) - हलम् 3.3.181.1
पोत्र (नपुं) == हलम्

मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च 
नानार्थवर्गः 3.3.181.1.1

पर्यायपदानि
 मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च।

 पोत्र (नपुं)
अर्थान्तरम्
 मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च।

 पोत्र (नपुं) - हलम् 3.3.181.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue